Page:Bhagavad Gita - Annie Besant 4th edition.djvu/22

From Wikisource
Jump to navigation Jump to search
This page has been validated.
12
THE BHAGAVAD-GITA.

And I see adverse omens, O Keshava.[1] Nor do I foresee any advantage from slaying kinsmen in battle. (31)

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥

For I desire not victory, O Krishna, nor kingdom, nor pleasures; what is kingdom to us, O Govinda, what enjoyment or even life? (32)

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥

Those for whose sake we desire kingdom, enjoyments and pleasures, they stand here in battle, abandoning life and riches— (33)

आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥

Teachers, fathers, sons, as well as grandfathers,


  1. "He who has luxurious hair," or, "He who sleeps on the waters."